B 374-38 Budhaguruvratodyāpana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/38
Title: Budhaguruvratodyāpana
Dimensions: 25.5 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7648
Remarks:


Reel No. B 374-38 Inventory No. 13280

Title Budhaguruvratodyāpana

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 11.5 cm

Folios 4

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bu.gu.vra. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/7648

Manuscript Features

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ || ||

atha śrāvaṇamāsagatabudhaguruvārayor buguruvrataṃ || ||

prātar nadyādau snātvā || madhyāhne bhittau pītacandanena grahaṃ vilikhya tanmadhye dvibhujaṃ budhaṃ guruṃ ca saṃlikhya pūjayet || śrāvaṇamāsagateṣu caturṣu budhavāreṣū pūjayet || sumukhaºº || tithau || sakuṭumbasya mama kṣemasthairyāyur ārogyaiśvaryaputrapautrādyabhīṣṭadvārā śrībudhaguruprītyarthaṃ budhaguruvrataṃ tadaṅṅabudhagurupūjanaṃ kariṣye || (fol. 1v1–5)

«End: »

guruṃ bṛhaste iti mantreṇāśvatthasamit [t]ilāgyadravyaiḥ pratidravyam aṣṭottaraśatāhutibhiḥ || viṣṇuṃ indraṃ nārāyaṇaṃ brahmāṇaṃ samit [t]lājyadravyaiḥ pratidravyaṃ pratide(!)vataṃ aṣṭāhutibhiḥ || brahmādīn ekaikayājyāhutyā śeṣeṇaºº || saptabrāhmaṇadvijamithunaṃ ca pītavastrādibhiḥ saṃpūjya saṃbhojya suvarṇadānaṃ godānaṃ pīṭhadānaṃ ca kṛtvā sasuhṛd bhuṃjīyāt || || (fol. 4r1–5)

«Colophon: »

iti budhaguruvratodyāpanaṃ || || || || || (fol. 4r5)

Microfilm Details

Reel No. B 374/38

Date of Filming 01-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 20-08-2009

Bibliography