B 374-38 Budhaguruvratodyāpana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/38
Title: Budhaguruvratodyāpana
Dimensions: 25.5 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7648
Remarks:
Reel No. B 374-38 Inventory No. 13280
Title Budhaguruvratodyāpana
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 11.5 cm
Folios 4
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bu.gu.vra. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/7648
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
atha śrāvaṇamāsagatabudhaguruvārayor buguruvrataṃ || ||
prātar nadyādau snātvā || madhyāhne bhittau pītacandanena grahaṃ vilikhya tanmadhye dvibhujaṃ budhaṃ guruṃ ca saṃlikhya pūjayet || śrāvaṇamāsagateṣu caturṣu budhavāreṣū pūjayet || sumukhaºº || tithau || sakuṭumbasya mama kṣemasthairyāyur ārogyaiśvaryaputrapautrādyabhīṣṭadvārā śrībudhaguruprītyarthaṃ budhaguruvrataṃ tadaṅṅabudhagurupūjanaṃ kariṣye || (fol. 1v1–5)
«End: »
guruṃ bṛhaste iti mantreṇāśvatthasamit [t]ilāgyadravyaiḥ pratidravyam aṣṭottaraśatāhutibhiḥ || viṣṇuṃ indraṃ nārāyaṇaṃ brahmāṇaṃ samit [t]lājyadravyaiḥ pratidravyaṃ pratide(!)vataṃ aṣṭāhutibhiḥ || brahmādīn ekaikayājyāhutyā śeṣeṇaºº || saptabrāhmaṇadvijamithunaṃ ca pītavastrādibhiḥ saṃpūjya saṃbhojya suvarṇadānaṃ godānaṃ pīṭhadānaṃ ca kṛtvā sasuhṛd bhuṃjīyāt || || (fol. 4r1–5)
«Colophon: »
iti budhaguruvratodyāpanaṃ || || || || || (fol. 4r5)
Microfilm Details
Reel No. B 374/38
Date of Filming 01-12-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 20-08-2009
Bibliography